Declension table of ?kṛśitā

Deva

FeminineSingularDualPlural
Nominativekṛśitā kṛśite kṛśitāḥ
Vocativekṛśite kṛśite kṛśitāḥ
Accusativekṛśitām kṛśite kṛśitāḥ
Instrumentalkṛśitayā kṛśitābhyām kṛśitābhiḥ
Dativekṛśitāyai kṛśitābhyām kṛśitābhyaḥ
Ablativekṛśitāyāḥ kṛśitābhyām kṛśitābhyaḥ
Genitivekṛśitāyāḥ kṛśitayoḥ kṛśitānām
Locativekṛśitāyām kṛśitayoḥ kṛśitāsu

Adverb -kṛśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria