Declension table of ?kṛśita

Deva

NeuterSingularDualPlural
Nominativekṛśitam kṛśite kṛśitāni
Vocativekṛśita kṛśite kṛśitāni
Accusativekṛśitam kṛśite kṛśitāni
Instrumentalkṛśitena kṛśitābhyām kṛśitaiḥ
Dativekṛśitāya kṛśitābhyām kṛśitebhyaḥ
Ablativekṛśitāt kṛśitābhyām kṛśitebhyaḥ
Genitivekṛśitasya kṛśitayoḥ kṛśitānām
Locativekṛśite kṛśitayoḥ kṛśiteṣu

Compound kṛśita -

Adverb -kṛśitam -kṛśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria