Declension table of ?kṛśita

Deva

MasculineSingularDualPlural
Nominativekṛśitaḥ kṛśitau kṛśitāḥ
Vocativekṛśita kṛśitau kṛśitāḥ
Accusativekṛśitam kṛśitau kṛśitān
Instrumentalkṛśitena kṛśitābhyām kṛśitaiḥ kṛśitebhiḥ
Dativekṛśitāya kṛśitābhyām kṛśitebhyaḥ
Ablativekṛśitāt kṛśitābhyām kṛśitebhyaḥ
Genitivekṛśitasya kṛśitayoḥ kṛśitānām
Locativekṛśite kṛśitayoḥ kṛśiteṣu

Compound kṛśita -

Adverb -kṛśitam -kṛśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria