Declension table of ?kṛśīkṛta

Deva

NeuterSingularDualPlural
Nominativekṛśīkṛtam kṛśīkṛte kṛśīkṛtāni
Vocativekṛśīkṛta kṛśīkṛte kṛśīkṛtāni
Accusativekṛśīkṛtam kṛśīkṛte kṛśīkṛtāni
Instrumentalkṛśīkṛtena kṛśīkṛtābhyām kṛśīkṛtaiḥ
Dativekṛśīkṛtāya kṛśīkṛtābhyām kṛśīkṛtebhyaḥ
Ablativekṛśīkṛtāt kṛśīkṛtābhyām kṛśīkṛtebhyaḥ
Genitivekṛśīkṛtasya kṛśīkṛtayoḥ kṛśīkṛtānām
Locativekṛśīkṛte kṛśīkṛtayoḥ kṛśīkṛteṣu

Compound kṛśīkṛta -

Adverb -kṛśīkṛtam -kṛśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria