Declension table of kṛśatā

Deva

FeminineSingularDualPlural
Nominativekṛśatā kṛśate kṛśatāḥ
Vocativekṛśate kṛśate kṛśatāḥ
Accusativekṛśatām kṛśate kṛśatāḥ
Instrumentalkṛśatayā kṛśatābhyām kṛśatābhiḥ
Dativekṛśatāyai kṛśatābhyām kṛśatābhyaḥ
Ablativekṛśatāyāḥ kṛśatābhyām kṛśatābhyaḥ
Genitivekṛśatāyāḥ kṛśatayoḥ kṛśatānām
Locativekṛśatāyām kṛśatayoḥ kṛśatāsu

Adverb -kṛśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria