Declension table of kṛśaka

Deva

NeuterSingularDualPlural
Nominativekṛśakam kṛśake kṛśakāni
Vocativekṛśaka kṛśake kṛśakāni
Accusativekṛśakam kṛśake kṛśakāni
Instrumentalkṛśakena kṛśakābhyām kṛśakaiḥ
Dativekṛśakāya kṛśakābhyām kṛśakebhyaḥ
Ablativekṛśakāt kṛśakābhyām kṛśakebhyaḥ
Genitivekṛśakasya kṛśakayoḥ kṛśakānām
Locativekṛśake kṛśakayoḥ kṛśakeṣu

Compound kṛśaka -

Adverb -kṛśakam -kṛśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria