Declension table of kṛśaka

Deva

MasculineSingularDualPlural
Nominativekṛśakaḥ kṛśakau kṛśakāḥ
Vocativekṛśaka kṛśakau kṛśakāḥ
Accusativekṛśakam kṛśakau kṛśakān
Instrumentalkṛśakena kṛśakābhyām kṛśakaiḥ kṛśakebhiḥ
Dativekṛśakāya kṛśakābhyām kṛśakebhyaḥ
Ablativekṛśakāt kṛśakābhyām kṛśakebhyaḥ
Genitivekṛśakasya kṛśakayoḥ kṛśakānām
Locativekṛśake kṛśakayoḥ kṛśakeṣu

Compound kṛśaka -

Adverb -kṛśakam -kṛśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria