सुबन्तावली ?कृशगवा

Roma

स्त्रीएकद्विबहु
प्रथमाकृशगवा कृशगवे कृशगवाः
सम्बोधनम्कृशगवे कृशगवे कृशगवाः
द्वितीयाकृशगवाम् कृशगवे कृशगवाः
तृतीयाकृशगवया कृशगवाभ्याम् कृशगवाभिः
चतुर्थीकृशगवायै कृशगवाभ्याम् कृशगवाभ्यः
पञ्चमीकृशगवायाः कृशगवाभ्याम् कृशगवाभ्यः
षष्ठीकृशगवायाः कृशगवयोः कृशगवानाम्
सप्तमीकृशगवायाम् कृशगवयोः कृशगवासु

अव्यय ॰कृशगवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria