सुबन्तावली ?कृशगव

Roma

पुमान्एकद्विबहु
प्रथमाकृशगवः कृशगवौ कृशगवाः
सम्बोधनम्कृशगव कृशगवौ कृशगवाः
द्वितीयाकृशगवम् कृशगवौ कृशगवान्
तृतीयाकृशगवेन कृशगवाभ्याम् कृशगवैः कृशगवेभिः
चतुर्थीकृशगवाय कृशगवाभ्याम् कृशगवेभ्यः
पञ्चमीकृशगवात् कृशगवाभ्याम् कृशगवेभ्यः
षष्ठीकृशगवस्य कृशगवयोः कृशगवानाम्
सप्तमीकृशगवे कृशगवयोः कृशगवेषु

समास कृशगव

अव्यय ॰कृशगवम् ॰कृशगवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria