Declension table of ?kṛśadhana

Deva

NeuterSingularDualPlural
Nominativekṛśadhanam kṛśadhane kṛśadhanāni
Vocativekṛśadhana kṛśadhane kṛśadhanāni
Accusativekṛśadhanam kṛśadhane kṛśadhanāni
Instrumentalkṛśadhanena kṛśadhanābhyām kṛśadhanaiḥ
Dativekṛśadhanāya kṛśadhanābhyām kṛśadhanebhyaḥ
Ablativekṛśadhanāt kṛśadhanābhyām kṛśadhanebhyaḥ
Genitivekṛśadhanasya kṛśadhanayoḥ kṛśadhanānām
Locativekṛśadhane kṛśadhanayoḥ kṛśadhaneṣu

Compound kṛśadhana -

Adverb -kṛśadhanam -kṛśadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria