सुबन्तावली ?कृशधन

Roma

पुमान्एकद्विबहु
प्रथमाकृशधनः कृशधनौ कृशधनाः
सम्बोधनम्कृशधन कृशधनौ कृशधनाः
द्वितीयाकृशधनम् कृशधनौ कृशधनान्
तृतीयाकृशधनेन कृशधनाभ्याम् कृशधनैः कृशधनेभिः
चतुर्थीकृशधनाय कृशधनाभ्याम् कृशधनेभ्यः
पञ्चमीकृशधनात् कृशधनाभ्याम् कृशधनेभ्यः
षष्ठीकृशधनस्य कृशधनयोः कृशधनानाम्
सप्तमीकृशधने कृशधनयोः कृशधनेषु

समास कृशधन

अव्यय ॰कृशधनम् ॰कृशधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria