Declension table of ?kṛśāśvā

Deva

FeminineSingularDualPlural
Nominativekṛśāśvā kṛśāśve kṛśāśvāḥ
Vocativekṛśāśve kṛśāśve kṛśāśvāḥ
Accusativekṛśāśvām kṛśāśve kṛśāśvāḥ
Instrumentalkṛśāśvayā kṛśāśvābhyām kṛśāśvābhiḥ
Dativekṛśāśvāyai kṛśāśvābhyām kṛśāśvābhyaḥ
Ablativekṛśāśvāyāḥ kṛśāśvābhyām kṛśāśvābhyaḥ
Genitivekṛśāśvāyāḥ kṛśāśvayoḥ kṛśāśvānām
Locativekṛśāśvāyām kṛśāśvayoḥ kṛśāśvāsu

Adverb -kṛśāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria