Declension table of kṛśāśva

Deva

NeuterSingularDualPlural
Nominativekṛśāśvam kṛśāśve kṛśāśvāni
Vocativekṛśāśva kṛśāśve kṛśāśvāni
Accusativekṛśāśvam kṛśāśve kṛśāśvāni
Instrumentalkṛśāśvena kṛśāśvābhyām kṛśāśvaiḥ
Dativekṛśāśvāya kṛśāśvābhyām kṛśāśvebhyaḥ
Ablativekṛśāśvāt kṛśāśvābhyām kṛśāśvebhyaḥ
Genitivekṛśāśvasya kṛśāśvayoḥ kṛśāśvānām
Locativekṛśāśve kṛśāśvayoḥ kṛśāśveṣu

Compound kṛśāśva -

Adverb -kṛśāśvam -kṛśāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria