Declension table of kṛśāśva

Deva

MasculineSingularDualPlural
Nominativekṛśāśvaḥ kṛśāśvau kṛśāśvāḥ
Vocativekṛśāśva kṛśāśvau kṛśāśvāḥ
Accusativekṛśāśvam kṛśāśvau kṛśāśvān
Instrumentalkṛśāśvena kṛśāśvābhyām kṛśāśvaiḥ kṛśāśvebhiḥ
Dativekṛśāśvāya kṛśāśvābhyām kṛśāśvebhyaḥ
Ablativekṛśāśvāt kṛśāśvābhyām kṛśāśvebhyaḥ
Genitivekṛśāśvasya kṛśāśvayoḥ kṛśāśvānām
Locativekṛśāśve kṛśāśvayoḥ kṛśāśveṣu

Compound kṛśāśva -

Adverb -kṛśāśvam -kṛśāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria