Declension table of ?kṛśārtha

Deva

NeuterSingularDualPlural
Nominativekṛśārtham kṛśārthe kṛśārthāni
Vocativekṛśārtha kṛśārthe kṛśārthāni
Accusativekṛśārtham kṛśārthe kṛśārthāni
Instrumentalkṛśārthena kṛśārthābhyām kṛśārthaiḥ
Dativekṛśārthāya kṛśārthābhyām kṛśārthebhyaḥ
Ablativekṛśārthāt kṛśārthābhyām kṛśārthebhyaḥ
Genitivekṛśārthasya kṛśārthayoḥ kṛśārthānām
Locativekṛśārthe kṛśārthayoḥ kṛśārtheṣu

Compound kṛśārtha -

Adverb -kṛśārtham -kṛśārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria