Declension table of ?kṛśārtha

Deva

MasculineSingularDualPlural
Nominativekṛśārthaḥ kṛśārthau kṛśārthāḥ
Vocativekṛśārtha kṛśārthau kṛśārthāḥ
Accusativekṛśārtham kṛśārthau kṛśārthān
Instrumentalkṛśārthena kṛśārthābhyām kṛśārthaiḥ kṛśārthebhiḥ
Dativekṛśārthāya kṛśārthābhyām kṛśārthebhyaḥ
Ablativekṛśārthāt kṛśārthābhyām kṛśārthebhyaḥ
Genitivekṛśārthasya kṛśārthayoḥ kṛśārthānām
Locativekṛśārthe kṛśārthayoḥ kṛśārtheṣu

Compound kṛśārtha -

Adverb -kṛśārtham -kṛśārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria