Declension table of kṛśāṅga

Deva

NeuterSingularDualPlural
Nominativekṛśāṅgam kṛśāṅge kṛśāṅgāni
Vocativekṛśāṅga kṛśāṅge kṛśāṅgāni
Accusativekṛśāṅgam kṛśāṅge kṛśāṅgāni
Instrumentalkṛśāṅgena kṛśāṅgābhyām kṛśāṅgaiḥ
Dativekṛśāṅgāya kṛśāṅgābhyām kṛśāṅgebhyaḥ
Ablativekṛśāṅgāt kṛśāṅgābhyām kṛśāṅgebhyaḥ
Genitivekṛśāṅgasya kṛśāṅgayoḥ kṛśāṅgānām
Locativekṛśāṅge kṛśāṅgayoḥ kṛśāṅgeṣu

Compound kṛśāṅga -

Adverb -kṛśāṅgam -kṛśāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria