Declension table of kṛśa

Deva

MasculineSingularDualPlural
Nominativekṛśaḥ kṛśau kṛśāḥ
Vocativekṛśa kṛśau kṛśāḥ
Accusativekṛśam kṛśau kṛśān
Instrumentalkṛśena kṛśābhyām kṛśaiḥ kṛśebhiḥ
Dativekṛśāya kṛśābhyām kṛśebhyaḥ
Ablativekṛśāt kṛśābhyām kṛśebhyaḥ
Genitivekṛśasya kṛśayoḥ kṛśānām
Locativekṛśe kṛśayoḥ kṛśeṣu

Compound kṛśa -

Adverb -kṛśam -kṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria