Declension table of ?kṛtyavatī

Deva

FeminineSingularDualPlural
Nominativekṛtyavatī kṛtyavatyau kṛtyavatyaḥ
Vocativekṛtyavati kṛtyavatyau kṛtyavatyaḥ
Accusativekṛtyavatīm kṛtyavatyau kṛtyavatīḥ
Instrumentalkṛtyavatyā kṛtyavatībhyām kṛtyavatībhiḥ
Dativekṛtyavatyai kṛtyavatībhyām kṛtyavatībhyaḥ
Ablativekṛtyavatyāḥ kṛtyavatībhyām kṛtyavatībhyaḥ
Genitivekṛtyavatyāḥ kṛtyavatyoḥ kṛtyavatīnām
Locativekṛtyavatyām kṛtyavatyoḥ kṛtyavatīṣu

Compound kṛtyavati - kṛtyavatī -

Adverb -kṛtyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria