Declension table of kṛtyavat

Deva

MasculineSingularDualPlural
Nominativekṛtyavān kṛtyavantau kṛtyavantaḥ
Vocativekṛtyavan kṛtyavantau kṛtyavantaḥ
Accusativekṛtyavantam kṛtyavantau kṛtyavataḥ
Instrumentalkṛtyavatā kṛtyavadbhyām kṛtyavadbhiḥ
Dativekṛtyavate kṛtyavadbhyām kṛtyavadbhyaḥ
Ablativekṛtyavataḥ kṛtyavadbhyām kṛtyavadbhyaḥ
Genitivekṛtyavataḥ kṛtyavatoḥ kṛtyavatām
Locativekṛtyavati kṛtyavatoḥ kṛtyavatsu

Compound kṛtyavat -

Adverb -kṛtyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria