Declension table of ?kṛtyamāna

Deva

NeuterSingularDualPlural
Nominativekṛtyamānam kṛtyamāne kṛtyamānāni
Vocativekṛtyamāna kṛtyamāne kṛtyamānāni
Accusativekṛtyamānam kṛtyamāne kṛtyamānāni
Instrumentalkṛtyamānena kṛtyamānābhyām kṛtyamānaiḥ
Dativekṛtyamānāya kṛtyamānābhyām kṛtyamānebhyaḥ
Ablativekṛtyamānāt kṛtyamānābhyām kṛtyamānebhyaḥ
Genitivekṛtyamānasya kṛtyamānayoḥ kṛtyamānānām
Locativekṛtyamāne kṛtyamānayoḥ kṛtyamāneṣu

Compound kṛtyamāna -

Adverb -kṛtyamānam -kṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria