Declension table of ?kṛtyamāna

Deva

MasculineSingularDualPlural
Nominativekṛtyamānaḥ kṛtyamānau kṛtyamānāḥ
Vocativekṛtyamāna kṛtyamānau kṛtyamānāḥ
Accusativekṛtyamānam kṛtyamānau kṛtyamānān
Instrumentalkṛtyamānena kṛtyamānābhyām kṛtyamānaiḥ kṛtyamānebhiḥ
Dativekṛtyamānāya kṛtyamānābhyām kṛtyamānebhyaḥ
Ablativekṛtyamānāt kṛtyamānābhyām kṛtyamānebhyaḥ
Genitivekṛtyamānasya kṛtyamānayoḥ kṛtyamānānām
Locativekṛtyamāne kṛtyamānayoḥ kṛtyamāneṣu

Compound kṛtyamāna -

Adverb -kṛtyamānam -kṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria