Declension table of kṛtvan

Deva

NeuterSingularDualPlural
Nominativekṛtva kṛtvnī kṛtvanī kṛtvāni
Vocativekṛtvan kṛtva kṛtvnī kṛtvanī kṛtvāni
Accusativekṛtva kṛtvnī kṛtvanī kṛtvāni
Instrumentalkṛtvanā kṛtvabhyām kṛtvabhiḥ
Dativekṛtvane kṛtvabhyām kṛtvabhyaḥ
Ablativekṛtvanaḥ kṛtvabhyām kṛtvabhyaḥ
Genitivekṛtvanaḥ kṛtvanoḥ kṛtvanām
Locativekṛtvani kṛtvanoḥ kṛtvasu

Compound kṛtva -

Adverb -kṛtva -kṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria