Declension table of kṛttikā

Deva

FeminineSingularDualPlural
Nominativekṛttikā kṛttike kṛttikāḥ
Vocativekṛttike kṛttike kṛttikāḥ
Accusativekṛttikām kṛttike kṛttikāḥ
Instrumentalkṛttikayā kṛttikābhyām kṛttikābhiḥ
Dativekṛttikāyai kṛttikābhyām kṛttikābhyaḥ
Ablativekṛttikāyāḥ kṛttikābhyām kṛttikābhyaḥ
Genitivekṛttikāyāḥ kṛttikayoḥ kṛttikānām
Locativekṛttikāyām kṛttikayoḥ kṛttikāsu

Adverb -kṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria