Declension table of kṛtti

Deva

FeminineSingularDualPlural
Nominativekṛttiḥ kṛttī kṛttayaḥ
Vocativekṛtte kṛttī kṛttayaḥ
Accusativekṛttim kṛttī kṛttīḥ
Instrumentalkṛttyā kṛttibhyām kṛttibhiḥ
Dativekṛttyai kṛttaye kṛttibhyām kṛttibhyaḥ
Ablativekṛttyāḥ kṛtteḥ kṛttibhyām kṛttibhyaḥ
Genitivekṛttyāḥ kṛtteḥ kṛttyoḥ kṛttīnām
Locativekṛttyām kṛttau kṛttyoḥ kṛttiṣu

Compound kṛtti -

Adverb -kṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria