Declension table of ?kṛttavat

Deva

MasculineSingularDualPlural
Nominativekṛttavān kṛttavantau kṛttavantaḥ
Vocativekṛttavan kṛttavantau kṛttavantaḥ
Accusativekṛttavantam kṛttavantau kṛttavataḥ
Instrumentalkṛttavatā kṛttavadbhyām kṛttavadbhiḥ
Dativekṛttavate kṛttavadbhyām kṛttavadbhyaḥ
Ablativekṛttavataḥ kṛttavadbhyām kṛttavadbhyaḥ
Genitivekṛttavataḥ kṛttavatoḥ kṛttavatām
Locativekṛttavati kṛttavatoḥ kṛttavatsu

Compound kṛttavat -

Adverb -kṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria