Declension table of kṛtta

Deva

NeuterSingularDualPlural
Nominativekṛttam kṛtte kṛttāni
Vocativekṛtta kṛtte kṛttāni
Accusativekṛttam kṛtte kṛttāni
Instrumentalkṛttena kṛttābhyām kṛttaiḥ
Dativekṛttāya kṛttābhyām kṛttebhyaḥ
Ablativekṛttāt kṛttābhyām kṛttebhyaḥ
Genitivekṛttasya kṛttayoḥ kṛttānām
Locativekṛtte kṛttayoḥ kṛtteṣu

Compound kṛtta -

Adverb -kṛttam -kṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria