Declension table of kṛtsnavat

Deva

NeuterSingularDualPlural
Nominativekṛtsnavat kṛtsnavantī kṛtsnavatī kṛtsnavanti
Vocativekṛtsnavat kṛtsnavantī kṛtsnavatī kṛtsnavanti
Accusativekṛtsnavat kṛtsnavantī kṛtsnavatī kṛtsnavanti
Instrumentalkṛtsnavatā kṛtsnavadbhyām kṛtsnavadbhiḥ
Dativekṛtsnavate kṛtsnavadbhyām kṛtsnavadbhyaḥ
Ablativekṛtsnavataḥ kṛtsnavadbhyām kṛtsnavadbhyaḥ
Genitivekṛtsnavataḥ kṛtsnavatoḥ kṛtsnavatām
Locativekṛtsnavati kṛtsnavatoḥ kṛtsnavatsu

Adverb -kṛtsnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria