Declension table of kṛtsnatva

Deva

NeuterSingularDualPlural
Nominativekṛtsnatvam kṛtsnatve kṛtsnatvāni
Vocativekṛtsnatva kṛtsnatve kṛtsnatvāni
Accusativekṛtsnatvam kṛtsnatve kṛtsnatvāni
Instrumentalkṛtsnatvena kṛtsnatvābhyām kṛtsnatvaiḥ
Dativekṛtsnatvāya kṛtsnatvābhyām kṛtsnatvebhyaḥ
Ablativekṛtsnatvāt kṛtsnatvābhyām kṛtsnatvebhyaḥ
Genitivekṛtsnatvasya kṛtsnatvayoḥ kṛtsnatvānām
Locativekṛtsnatve kṛtsnatvayoḥ kṛtsnatveṣu

Compound kṛtsnatva -

Adverb -kṛtsnatvam -kṛtsnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria