Declension table of kṛtrimatva

Deva

NeuterSingularDualPlural
Nominativekṛtrimatvam kṛtrimatve kṛtrimatvāni
Vocativekṛtrimatva kṛtrimatve kṛtrimatvāni
Accusativekṛtrimatvam kṛtrimatve kṛtrimatvāni
Instrumentalkṛtrimatvena kṛtrimatvābhyām kṛtrimatvaiḥ
Dativekṛtrimatvāya kṛtrimatvābhyām kṛtrimatvebhyaḥ
Ablativekṛtrimatvāt kṛtrimatvābhyām kṛtrimatvebhyaḥ
Genitivekṛtrimatvasya kṛtrimatvayoḥ kṛtrimatvānām
Locativekṛtrimatve kṛtrimatvayoḥ kṛtrimatveṣu

Compound kṛtrimatva -

Adverb -kṛtrimatvam -kṛtrimatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria