Declension table of kṛtpratyaya

Deva

MasculineSingularDualPlural
Nominativekṛtpratyayaḥ kṛtpratyayau kṛtpratyayāḥ
Vocativekṛtpratyaya kṛtpratyayau kṛtpratyayāḥ
Accusativekṛtpratyayam kṛtpratyayau kṛtpratyayān
Instrumentalkṛtpratyayena kṛtpratyayābhyām kṛtpratyayaiḥ kṛtpratyayebhiḥ
Dativekṛtpratyayāya kṛtpratyayābhyām kṛtpratyayebhyaḥ
Ablativekṛtpratyayāt kṛtpratyayābhyām kṛtpratyayebhyaḥ
Genitivekṛtpratyayasya kṛtpratyayayoḥ kṛtpratyayānām
Locativekṛtpratyaye kṛtpratyayayoḥ kṛtpratyayeṣu

Compound kṛtpratyaya -

Adverb -kṛtpratyayam -kṛtpratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria