Declension table of kṛtnu

Deva

NeuterSingularDualPlural
Nominativekṛtnu kṛtnunī kṛtnūni
Vocativekṛtnu kṛtnunī kṛtnūni
Accusativekṛtnu kṛtnunī kṛtnūni
Instrumentalkṛtnunā kṛtnubhyām kṛtnubhiḥ
Dativekṛtnune kṛtnubhyām kṛtnubhyaḥ
Ablativekṛtnunaḥ kṛtnubhyām kṛtnubhyaḥ
Genitivekṛtnunaḥ kṛtnunoḥ kṛtnūnām
Locativekṛtnuni kṛtnunoḥ kṛtnuṣu

Compound kṛtnu -

Adverb -kṛtnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria