Declension table of kṛtnu

Deva

FeminineSingularDualPlural
Nominativekṛtnuḥ kṛtnū kṛtnavaḥ
Vocativekṛtno kṛtnū kṛtnavaḥ
Accusativekṛtnum kṛtnū kṛtnūḥ
Instrumentalkṛtnvā kṛtnubhyām kṛtnubhiḥ
Dativekṛtnvai kṛtnave kṛtnubhyām kṛtnubhyaḥ
Ablativekṛtnvāḥ kṛtnoḥ kṛtnubhyām kṛtnubhyaḥ
Genitivekṛtnvāḥ kṛtnoḥ kṛtnvoḥ kṛtnūnām
Locativekṛtnvām kṛtnau kṛtnvoḥ kṛtnuṣu

Compound kṛtnu -

Adverb -kṛtnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria