Declension table of kṛtirāta

Deva

MasculineSingularDualPlural
Nominativekṛtirātaḥ kṛtirātau kṛtirātāḥ
Vocativekṛtirāta kṛtirātau kṛtirātāḥ
Accusativekṛtirātam kṛtirātau kṛtirātān
Instrumentalkṛtirātena kṛtirātābhyām kṛtirātaiḥ kṛtirātebhiḥ
Dativekṛtirātāya kṛtirātābhyām kṛtirātebhyaḥ
Ablativekṛtirātāt kṛtirātābhyām kṛtirātebhyaḥ
Genitivekṛtirātasya kṛtirātayoḥ kṛtirātānām
Locativekṛtirāte kṛtirātayoḥ kṛtirāteṣu

Compound kṛtirāta -

Adverb -kṛtirātam -kṛtirātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria