Declension table of ?kṛtimatī

Deva

FeminineSingularDualPlural
Nominativekṛtimatī kṛtimatyau kṛtimatyaḥ
Vocativekṛtimati kṛtimatyau kṛtimatyaḥ
Accusativekṛtimatīm kṛtimatyau kṛtimatīḥ
Instrumentalkṛtimatyā kṛtimatībhyām kṛtimatībhiḥ
Dativekṛtimatyai kṛtimatībhyām kṛtimatībhyaḥ
Ablativekṛtimatyāḥ kṛtimatībhyām kṛtimatībhyaḥ
Genitivekṛtimatyāḥ kṛtimatyoḥ kṛtimatīnām
Locativekṛtimatyām kṛtimatyoḥ kṛtimatīṣu

Compound kṛtimati - kṛtimatī -

Adverb -kṛtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria