Declension table of kṛtimat

Deva

NeuterSingularDualPlural
Nominativekṛtimat kṛtimantī kṛtimatī kṛtimanti
Vocativekṛtimat kṛtimantī kṛtimatī kṛtimanti
Accusativekṛtimat kṛtimantī kṛtimatī kṛtimanti
Instrumentalkṛtimatā kṛtimadbhyām kṛtimadbhiḥ
Dativekṛtimate kṛtimadbhyām kṛtimadbhyaḥ
Ablativekṛtimataḥ kṛtimadbhyām kṛtimadbhyaḥ
Genitivekṛtimataḥ kṛtimatoḥ kṛtimatām
Locativekṛtimati kṛtimatoḥ kṛtimatsu

Adverb -kṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria