Declension table of kṛtimat

Deva

MasculineSingularDualPlural
Nominativekṛtimān kṛtimantau kṛtimantaḥ
Vocativekṛtiman kṛtimantau kṛtimantaḥ
Accusativekṛtimantam kṛtimantau kṛtimataḥ
Instrumentalkṛtimatā kṛtimadbhyām kṛtimadbhiḥ
Dativekṛtimate kṛtimadbhyām kṛtimadbhyaḥ
Ablativekṛtimataḥ kṛtimadbhyām kṛtimadbhyaḥ
Genitivekṛtimataḥ kṛtimatoḥ kṛtimatām
Locativekṛtimati kṛtimatoḥ kṛtimatsu

Compound kṛtimat -

Adverb -kṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria