सुबन्तावली ?कृतशस्त्रनिःश्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृतशस्त्रनिःश्रमम् कृतशस्त्रनिःश्रमे कृतशस्त्रनिःश्रमाणि
सम्बोधनम्कृतशस्त्रनिःश्रम कृतशस्त्रनिःश्रमे कृतशस्त्रनिःश्रमाणि
द्वितीयाकृतशस्त्रनिःश्रमम् कृतशस्त्रनिःश्रमे कृतशस्त्रनिःश्रमाणि
तृतीयाकृतशस्त्रनिःश्रमेण कृतशस्त्रनिःश्रमाभ्याम् कृतशस्त्रनिःश्रमैः
चतुर्थीकृतशस्त्रनिःश्रमाय कृतशस्त्रनिःश्रमाभ्याम् कृतशस्त्रनिःश्रमेभ्यः
पञ्चमीकृतशस्त्रनिःश्रमात् कृतशस्त्रनिःश्रमाभ्याम् कृतशस्त्रनिःश्रमेभ्यः
षष्ठीकृतशस्त्रनिःश्रमस्य कृतशस्त्रनिःश्रमयोः कृतशस्त्रनिःश्रमाणाम्
सप्तमीकृतशस्त्रनिःश्रमे कृतशस्त्रनिःश्रमयोः कृतशस्त्रनिःश्रमेषु

समास कृतशस्त्रनिःश्रम

अव्यय ॰कृतशस्त्रनिःश्रमम् ॰कृतशस्त्रनिःश्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria