सुबन्तावली ?कृतव्यधन

Roma

पुमान्एकद्विबहु
प्रथमाकृतव्यधनः कृतव्यधनौ कृतव्यधनाः
सम्बोधनम्कृतव्यधन कृतव्यधनौ कृतव्यधनाः
द्वितीयाकृतव्यधनम् कृतव्यधनौ कृतव्यधनान्
तृतीयाकृतव्यधनेन कृतव्यधनाभ्याम् कृतव्यधनैः कृतव्यधनेभिः
चतुर्थीकृतव्यधनाय कृतव्यधनाभ्याम् कृतव्यधनेभ्यः
पञ्चमीकृतव्यधनात् कृतव्यधनाभ्याम् कृतव्यधनेभ्यः
षष्ठीकृतव्यधनस्य कृतव्यधनयोः कृतव्यधनानाम्
सप्तमीकृतव्यधने कृतव्यधनयोः कृतव्यधनेषु

समास कृतव्यधन

अव्यय ॰कृतव्यधनम् ॰कृतव्यधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria