Declension table of ?kṛtavatī

Deva

FeminineSingularDualPlural
Nominativekṛtavatī kṛtavatyau kṛtavatyaḥ
Vocativekṛtavati kṛtavatyau kṛtavatyaḥ
Accusativekṛtavatīm kṛtavatyau kṛtavatīḥ
Instrumentalkṛtavatyā kṛtavatībhyām kṛtavatībhiḥ
Dativekṛtavatyai kṛtavatībhyām kṛtavatībhyaḥ
Ablativekṛtavatyāḥ kṛtavatībhyām kṛtavatībhyaḥ
Genitivekṛtavatyāḥ kṛtavatyoḥ kṛtavatīnām
Locativekṛtavatyām kṛtavatyoḥ kṛtavatīṣu

Compound kṛtavati - kṛtavatī -

Adverb -kṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria