Declension table of kṛtavat

Deva

NeuterSingularDualPlural
Nominativekṛtavat kṛtavantī kṛtavatī kṛtavanti
Vocativekṛtavat kṛtavantī kṛtavatī kṛtavanti
Accusativekṛtavat kṛtavantī kṛtavatī kṛtavanti
Instrumentalkṛtavatā kṛtavadbhyām kṛtavadbhiḥ
Dativekṛtavate kṛtavadbhyām kṛtavadbhyaḥ
Ablativekṛtavataḥ kṛtavadbhyām kṛtavadbhyaḥ
Genitivekṛtavataḥ kṛtavatoḥ kṛtavatām
Locativekṛtavati kṛtavatoḥ kṛtavatsu

Adverb -kṛtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria