Declension table of kṛtavat

Deva

MasculineSingularDualPlural
Nominativekṛtavān kṛtavantau kṛtavantaḥ
Vocativekṛtavan kṛtavantau kṛtavantaḥ
Accusativekṛtavantam kṛtavantau kṛtavataḥ
Instrumentalkṛtavatā kṛtavadbhyām kṛtavadbhiḥ
Dativekṛtavate kṛtavadbhyām kṛtavadbhyaḥ
Ablativekṛtavataḥ kṛtavadbhyām kṛtavadbhyaḥ
Genitivekṛtavataḥ kṛtavatoḥ kṛtavatām
Locativekṛtavati kṛtavatoḥ kṛtavatsu

Compound kṛtavat -

Adverb -kṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria