Declension table of kṛtavarman

Deva

MasculineSingularDualPlural
Nominativekṛtavarmā kṛtavarmāṇau kṛtavarmāṇaḥ
Vocativekṛtavarman kṛtavarmāṇau kṛtavarmāṇaḥ
Accusativekṛtavarmāṇam kṛtavarmāṇau kṛtavarmaṇaḥ
Instrumentalkṛtavarmaṇā kṛtavarmabhyām kṛtavarmabhiḥ
Dativekṛtavarmaṇe kṛtavarmabhyām kṛtavarmabhyaḥ
Ablativekṛtavarmaṇaḥ kṛtavarmabhyām kṛtavarmabhyaḥ
Genitivekṛtavarmaṇaḥ kṛtavarmaṇoḥ kṛtavarmaṇām
Locativekṛtavarmaṇi kṛtavarmaṇoḥ kṛtavarmasu

Compound kṛtavarma -

Adverb -kṛtavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria