Declension table of kṛtasaṅketa

Deva

NeuterSingularDualPlural
Nominativekṛtasaṅketam kṛtasaṅkete kṛtasaṅketāni
Vocativekṛtasaṅketa kṛtasaṅkete kṛtasaṅketāni
Accusativekṛtasaṅketam kṛtasaṅkete kṛtasaṅketāni
Instrumentalkṛtasaṅketena kṛtasaṅketābhyām kṛtasaṅketaiḥ
Dativekṛtasaṅketāya kṛtasaṅketābhyām kṛtasaṅketebhyaḥ
Ablativekṛtasaṅketāt kṛtasaṅketābhyām kṛtasaṅketebhyaḥ
Genitivekṛtasaṅketasya kṛtasaṅketayoḥ kṛtasaṅketānām
Locativekṛtasaṅkete kṛtasaṅketayoḥ kṛtasaṅketeṣu

Compound kṛtasaṅketa -

Adverb -kṛtasaṅketam -kṛtasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria