सुबन्तावली कृतसङ्केत

Roma

पुमान्एकद्विबहु
प्रथमाकृतसङ्केतः कृतसङ्केतौ कृतसङ्केताः
सम्बोधनम्कृतसङ्केत कृतसङ्केतौ कृतसङ्केताः
द्वितीयाकृतसङ्केतम् कृतसङ्केतौ कृतसङ्केतान्
तृतीयाकृतसङ्केतेन कृतसङ्केताभ्याम् कृतसङ्केतैः कृतसङ्केतेभिः
चतुर्थीकृतसङ्केताय कृतसङ्केताभ्याम् कृतसङ्केतेभ्यः
पञ्चमीकृतसङ्केतात् कृतसङ्केताभ्याम् कृतसङ्केतेभ्यः
षष्ठीकृतसङ्केतस्य कृतसङ्केतयोः कृतसङ्केतानाम्
सप्तमीकृतसङ्केते कृतसङ्केतयोः कृतसङ्केतेषु

समास कृतसङ्केत

अव्यय ॰कृतसङ्केतम् ॰कृतसङ्केतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria