Declension table of kṛtasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativekṛtasaṅkalpam kṛtasaṅkalpe kṛtasaṅkalpāni
Vocativekṛtasaṅkalpa kṛtasaṅkalpe kṛtasaṅkalpāni
Accusativekṛtasaṅkalpam kṛtasaṅkalpe kṛtasaṅkalpāni
Instrumentalkṛtasaṅkalpena kṛtasaṅkalpābhyām kṛtasaṅkalpaiḥ
Dativekṛtasaṅkalpāya kṛtasaṅkalpābhyām kṛtasaṅkalpebhyaḥ
Ablativekṛtasaṅkalpāt kṛtasaṅkalpābhyām kṛtasaṅkalpebhyaḥ
Genitivekṛtasaṅkalpasya kṛtasaṅkalpayoḥ kṛtasaṅkalpānām
Locativekṛtasaṅkalpe kṛtasaṅkalpayoḥ kṛtasaṅkalpeṣu

Compound kṛtasaṅkalpa -

Adverb -kṛtasaṅkalpam -kṛtasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria