Declension table of kṛtasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativekṛtasaṅkalpaḥ kṛtasaṅkalpau kṛtasaṅkalpāḥ
Vocativekṛtasaṅkalpa kṛtasaṅkalpau kṛtasaṅkalpāḥ
Accusativekṛtasaṅkalpam kṛtasaṅkalpau kṛtasaṅkalpān
Instrumentalkṛtasaṅkalpena kṛtasaṅkalpābhyām kṛtasaṅkalpaiḥ kṛtasaṅkalpebhiḥ
Dativekṛtasaṅkalpāya kṛtasaṅkalpābhyām kṛtasaṅkalpebhyaḥ
Ablativekṛtasaṅkalpāt kṛtasaṅkalpābhyām kṛtasaṅkalpebhyaḥ
Genitivekṛtasaṅkalpasya kṛtasaṅkalpayoḥ kṛtasaṅkalpānām
Locativekṛtasaṅkalpe kṛtasaṅkalpayoḥ kṛtasaṅkalpeṣu

Compound kṛtasaṅkalpa -

Adverb -kṛtasaṅkalpam -kṛtasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria