Declension table of kṛtasandhi

Deva

FeminineSingularDualPlural
Nominativekṛtasandhiḥ kṛtasandhī kṛtasandhayaḥ
Vocativekṛtasandhe kṛtasandhī kṛtasandhayaḥ
Accusativekṛtasandhim kṛtasandhī kṛtasandhīḥ
Instrumentalkṛtasandhyā kṛtasandhibhyām kṛtasandhibhiḥ
Dativekṛtasandhyai kṛtasandhaye kṛtasandhibhyām kṛtasandhibhyaḥ
Ablativekṛtasandhyāḥ kṛtasandheḥ kṛtasandhibhyām kṛtasandhibhyaḥ
Genitivekṛtasandhyāḥ kṛtasandheḥ kṛtasandhyoḥ kṛtasandhīnām
Locativekṛtasandhyām kṛtasandhau kṛtasandhyoḥ kṛtasandhiṣu

Compound kṛtasandhi -

Adverb -kṛtasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria