Declension table of ?kṛtaruṣa

Deva

NeuterSingularDualPlural
Nominativekṛtaruṣam kṛtaruṣe kṛtaruṣāṇi
Vocativekṛtaruṣa kṛtaruṣe kṛtaruṣāṇi
Accusativekṛtaruṣam kṛtaruṣe kṛtaruṣāṇi
Instrumentalkṛtaruṣeṇa kṛtaruṣābhyām kṛtaruṣaiḥ
Dativekṛtaruṣāya kṛtaruṣābhyām kṛtaruṣebhyaḥ
Ablativekṛtaruṣāt kṛtaruṣābhyām kṛtaruṣebhyaḥ
Genitivekṛtaruṣasya kṛtaruṣayoḥ kṛtaruṣāṇām
Locativekṛtaruṣe kṛtaruṣayoḥ kṛtaruṣeṣu

Compound kṛtaruṣa -

Adverb -kṛtaruṣam -kṛtaruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria