सुबन्तावली ?कृतरथ

Roma

पुमान्एकद्विबहु
प्रथमाकृतरथः कृतरथौ कृतरथाः
सम्बोधनम्कृतरथ कृतरथौ कृतरथाः
द्वितीयाकृतरथम् कृतरथौ कृतरथान्
तृतीयाकृतरथेन कृतरथाभ्याम् कृतरथैः कृतरथेभिः
चतुर्थीकृतरथाय कृतरथाभ्याम् कृतरथेभ्यः
पञ्चमीकृतरथात् कृतरथाभ्याम् कृतरथेभ्यः
षष्ठीकृतरथस्य कृतरथयोः कृतरथानाम्
सप्तमीकृतरथे कृतरथयोः कृतरथेषु

समास कृतरथ

अव्यय ॰कृतरथम् ॰कृतरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria